#लोकसभा मध्ये 'ऑपरेशन-सिन्दूर' विषये विशेषचर्चा : रक्षामन्त्रिणा राजनाथसिंहेन उत्तरं दत्तम्, विपक्षनेता राहुलगान्धिनः प्रश्नात् हंगामः जातः

 नवदिल्ली (सोमवासरे) । अद्य लोकसभायां पाकिस्तानदेशे आतंकवादिनां विरुद्धं कृतस्य ‘ऑपरेशन सिन्दूर’ इत्यस्य सम्बन्धे विशेषचर्चा आरब्धा। अस्य चर्चायाः आरम्भं भारतस्य रक्षामन्त्रिणा #श्रीराजनाथसिंहेन कृतम्। तेन सेनायाः सफलकार्यानि विस्तारेण निवेदितानि।

राजनाथसिंहः उक्तवान् – "भारतीयसेनया अस्मिन ऑपरेशनसन्धौ स्वसर्वे लक्ष्यविन्दवः सफलतया प्रहृताः। सम्पूर्णम् ऑपरेशन अत्यन्तं सफलं जातम्।" तेन आतंकवादिनां विरुद्धं कृतस्य साहसानां वर्णनं कृत्वा समस्तसदस्येभ्यः सेनायाः शौर्यं ज्ञापितम्।

एवं वक्तुम् अनन्तरं रक्षामन्त्रिणा विपक्षनेता श्रीराहुलगान्धिनः आलोचना अपि कृता। सः अवदत् – “ते कदाचित् न पृष्टवन्तः यत् कथं निपातितानि शत्रूणां विमानानि इति।”

एतेन वाक्येन चर्चायां उग्रता अभवत्। तत्क्षणं राहुलगान्धिनः अपि उत्तरं दत्त्वा प्रश्नः कृतः – “किमर्थं ‘ऑपरेशन सिन्दूर’ निरस्तं कृतम्?”

एतेन प्रश्ने संसद्-गृहे हल्लः आरब्धः। विपक्षपक्षेण प्रश्नानाम् आवृत्तिः जाताः। तथापि, रक्षामन्त्रिणा संयमपूर्वकं उत्तरं दत्तम्। तेन स्पष्टीकृतं यत् प्रत्येकम् सैन्यप्रक्रियायाः सीमा अस्ति, समयः च निर्णेयः भवति सुरक्षा-दृष्ट्या।

राजनाथसिंहेन पुनः आश्वासितम् यत् – “भारतीयसेना सर्वदा राष्ट्रस्य सुरक्षायै सज्जा अस्ति। यः अपि कः अपि राष्ट्रस्य विरोधे षड्यन्त्रं करोति, तस्मिन् प्रति कदापि कोमलता न दर्श्यते।”

एतेन सम्पूर्णे प्रसंगे भारतस्य आन्तरिकरक्षा-नीतिः, सुरक्षा-दृष्टयः निर्णयः च संसद्-मञ्चे प्रकाशिताः। चर्चायां बहवः सांसदाः अपि सम्मिलिताः आसन्, किन्तु राहुलगान्धिनः प्रश्नात् उत्पन्नः विवादः चर्चायाः प्रमुखविषयः अभवत्।

संसदे एवमुपयुक्ते घटनायाः साक्षीभूतं राष्ट्रं अभवत्, यत्र एकस्मिन सैन्यऑपरेशन विषये राजनीतिकविवादः अपि प्रस्फुटितः। परं, रक्षामन्त्रिणः सूचनया जनतायाः मनसि विश्वासः सञ्जातः इति स्पष्टम् दृश्यते।

Post a Comment

Previous Post Next Post