आज का पंचांग (03 अगस्त 2025, रविवार)

आज का पंचांग (03 अगस्त 2025, रविवार) हिन्दू पंचांगानुसार तिथि – शुक्ल-पक्ष नवमी, प्रातः 09:43 पर्यन्त, ततः दशमी आरम्भः। नक्षत्रम् – विशाखा प्रातः 06:35 पर्यन्त, ततः अनुराधा नक्षत्रम्। योगः – ब्रह्म योगः दिनं व्याप्य अस्ति। करणम् – तैतिल करणम् प्रातः 09:43 पर्यन्त, ततः गर करणम्।

 सूर्योदयः – प्रातः 05:45 वादनम्। सूर्यास्तः – सायं 06:55 वादनम्।  चन्द्रराशिः – तुला रात्रौ पर्यन्त, ततः वृश्चिक राशिः।

राहुकालः – अपराह्णे 04:30 वादनात् 06:00 वादनपर्यन्तम्। अभिजित् मुहूर्तम् – मध्याह्ने 12:07 वादनात् 12:59 वादनपर्यन्तम्। अमृतकालः – रात्रौ 09:40 वादनात् 11:25 वादनपर्यन्तम्।

 वर्षः – विक्रम संवत् 2082, शक संवत् 1947।  मासः – श्रावणः (वर्षा ऋतुः)। वारः – रविवासर।

विशेषम् – रवियोगः, ब्रह्मयोगः च शुभकर्मणां सिद्धिदायकौ। व्रतानां, पूजनानां, गृहकर्मणां च शुभ अवसरः।

नोटः – आज रवियोगे ब्रह्मयोगश्च सन्निविष्टः अस्ति, अतः  शुभकार्याणि कर्तुं उत्तमः दिवसः। परन्तु राहुकालस्य समयं परिहृत्य एव कार्यारम्भः करणीयः।

Post a Comment

Previous Post Next Post