दैनंदिन पंचाङ्गम् (29 जुलाई 2025, मंगलवार) तिथि – श्रावण शुक्ल-पञ्चमी (पूर्णदिवस), नक्षत्रम् – उत्तरफाल्गुनी (सायं 7:27 पर्यन्तं), ततः हस्ता। योगः – शिवः। करणम् – बवम्, बालवम्, कौलवम्। सूर्योदयः – प्रातः 6:00 बजे। सूर्यास्तः – सायं 7:06 बजे। चन्द्रोदयः – प्रातः 9:55 बजे। चन्द्रास्तः – रात्रौ 10:08 बजे। राहुकालः – अपराह्णे 3:49 – 5:28। यमगण्डः – पूर्वाह्णे 9:16 – 10:55। अभिजित् मुहूर्तम् – मध्यान्ह 12:07 – 12:59।
नागपञ्चमी व्रत – सर्पपूजायाः विशेषदिवसः। मङ्गलगौरी व्रतम् अपि अत्र दिवसे पाल्यते।
Tags
National news