मां जगदम्बा क्षमा-प्रार्थना स्तोत्रम्’

 विनोद कुमार झा 

न मन्त्रो न यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा।
अजन्मी न जातिः किमपि च न जाने तव शिवे
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ १॥

न मन्त्रं नो तन्त्रं न च विदि न जातिर्न च वपुः
न चाह्वानं ध्यानं तदपि मम किं वा स्तुतिकथा।
महालक्ष्मि त्वं च जगदुदिते मायि शरणं
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ २॥

अहं बालो जातो सकलमलिनो माति न च मे
न विद्यास्ति शीलं न च गुणगणो भक्तिरीह मे।
कृपामात्रं यस्मादशरणमिह मां नाथ मम त्वं
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ ३॥

जगन्मातर्यत्र त्वयि दयासिन्धो करुणया
पतन्तोऽन्ये दोषैर्नव सुधिय इत्येव भवति।
तथा मातः सत्यं मम खलु किमत्रोच्य विषये
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ ४॥

महा माया विश्वं भ्रमयसि परं चाप्यखिलम
सृजसि त्वं विष्णुं हरिहरपि रक्षस्यवसि च।
त्रयीं मातः सृष्ट्वा सकलजगतां पालनविधौ
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ ५॥

शरण्ये सर्वज्ञे सकलदुःखनाशप्रकरे
त्वदीयं स्मृत्वैव प्रलयदवले प्राप्तमरुताम्।
न जातो लोकेऽस्मिन् तव चरणसेवा विफलिता
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ ६॥

दया सिन्धो मातः परमसुखदात्रि त्वमसि मे
शिवे मां पाहीत्येव भवति सततं प्रार्थनमिदम्।
जनन्याः स्नेहाय प्रकटयितुमेवाखिलमिदं
कृपामात्रं मां त्राहि जगदजननी विश्ववनिते॥ ७॥

इदं स्तोत्रं मातः पठति मनुजो यः प्रणवती
सदा तस्य श्रीः स्याद् भुवनजननी सन्ततियुतः।
चिरं जीवन् धन्यः सुखसमुदितो मुक्तिपदवीम्
भजत्येव साक्षात् त्रिपुरसुन्दरीं देवि जननी॥ ८॥

“मुझे न तो मंत्र आता है, न तंत्र, न पूजा का विधान, न ही ध्यान या स्तुति। मैं अज्ञानी, बालक और दोषों से भरा हुआ हूँ। मेरे पास कोई साधना, ज्ञान या भक्ति का मार्ग नहीं है। फिर भी, हे जगदंबा, मैं आपकी शरण में हूँ। केवल आपकी करुणा और कृपा ही मेरा उद्धार कर सकती है। आप ही सृष्टि की उत्पत्ति, पालन और संहार की अधिष्ठात्री हैं। आपके चरणों में जो भी आता है, वह कभी व्यर्थ नहीं जाता। अतः हे जगन्माता, कृपा करके मेरी रक्षा कीजिए।”

जय माता दी स्वरचित



Post a Comment

Previous Post Next Post